Declension table of ?anulomakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanulomakṛṣṭaḥ anulomakṛṣṭau anulomakṛṣṭāḥ
Vocativeanulomakṛṣṭa anulomakṛṣṭau anulomakṛṣṭāḥ
Accusativeanulomakṛṣṭam anulomakṛṣṭau anulomakṛṣṭān
Instrumentalanulomakṛṣṭena anulomakṛṣṭābhyām anulomakṛṣṭaiḥ anulomakṛṣṭebhiḥ
Dativeanulomakṛṣṭāya anulomakṛṣṭābhyām anulomakṛṣṭebhyaḥ
Ablativeanulomakṛṣṭāt anulomakṛṣṭābhyām anulomakṛṣṭebhyaḥ
Genitiveanulomakṛṣṭasya anulomakṛṣṭayoḥ anulomakṛṣṭānām
Locativeanulomakṛṣṭe anulomakṛṣṭayoḥ anulomakṛṣṭeṣu

Compound anulomakṛṣṭa -

Adverb -anulomakṛṣṭam -anulomakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria