Declension table of ?anuliptāṅgā

Deva

FeminineSingularDualPlural
Nominativeanuliptāṅgā anuliptāṅge anuliptāṅgāḥ
Vocativeanuliptāṅge anuliptāṅge anuliptāṅgāḥ
Accusativeanuliptāṅgām anuliptāṅge anuliptāṅgāḥ
Instrumentalanuliptāṅgayā anuliptāṅgābhyām anuliptāṅgābhiḥ
Dativeanuliptāṅgāyai anuliptāṅgābhyām anuliptāṅgābhyaḥ
Ablativeanuliptāṅgāyāḥ anuliptāṅgābhyām anuliptāṅgābhyaḥ
Genitiveanuliptāṅgāyāḥ anuliptāṅgayoḥ anuliptāṅgānām
Locativeanuliptāṅgāyām anuliptāṅgayoḥ anuliptāṅgāsu

Adverb -anuliptāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria