Declension table of ?anukuñcita

Deva

MasculineSingularDualPlural
Nominativeanukuñcitaḥ anukuñcitau anukuñcitāḥ
Vocativeanukuñcita anukuñcitau anukuñcitāḥ
Accusativeanukuñcitam anukuñcitau anukuñcitān
Instrumentalanukuñcitena anukuñcitābhyām anukuñcitaiḥ anukuñcitebhiḥ
Dativeanukuñcitāya anukuñcitābhyām anukuñcitebhyaḥ
Ablativeanukuñcitāt anukuñcitābhyām anukuñcitebhyaḥ
Genitiveanukuñcitasya anukuñcitayoḥ anukuñcitānām
Locativeanukuñcite anukuñcitayoḥ anukuñciteṣu

Compound anukuñcita -

Adverb -anukuñcitam -anukuñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria