Declension table of ?anukūlavāyu

Deva

MasculineSingularDualPlural
Nominativeanukūlavāyuḥ anukūlavāyū anukūlavāyavaḥ
Vocativeanukūlavāyo anukūlavāyū anukūlavāyavaḥ
Accusativeanukūlavāyum anukūlavāyū anukūlavāyūn
Instrumentalanukūlavāyunā anukūlavāyubhyām anukūlavāyubhiḥ
Dativeanukūlavāyave anukūlavāyubhyām anukūlavāyubhyaḥ
Ablativeanukūlavāyoḥ anukūlavāyubhyām anukūlavāyubhyaḥ
Genitiveanukūlavāyoḥ anukūlavāyvoḥ anukūlavāyūnām
Locativeanukūlavāyau anukūlavāyvoḥ anukūlavāyuṣu

Compound anukūlavāyu -

Adverb -anukūlavāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria