Declension table of anukramaṇikā

Deva

FeminineSingularDualPlural
Nominativeanukramaṇikā anukramaṇike anukramaṇikāḥ
Vocativeanukramaṇike anukramaṇike anukramaṇikāḥ
Accusativeanukramaṇikām anukramaṇike anukramaṇikāḥ
Instrumentalanukramaṇikayā anukramaṇikābhyām anukramaṇikābhiḥ
Dativeanukramaṇikāyai anukramaṇikābhyām anukramaṇikābhyaḥ
Ablativeanukramaṇikāyāḥ anukramaṇikābhyām anukramaṇikābhyaḥ
Genitiveanukramaṇikāyāḥ anukramaṇikayoḥ anukramaṇikānām
Locativeanukramaṇikāyām anukramaṇikayoḥ anukramaṇikāsu

Adverb -anukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria