Declension table of ?anukarman

Deva

MasculineSingularDualPlural
Nominativeanukarmā anukarmāṇau anukarmāṇaḥ
Vocativeanukarman anukarmāṇau anukarmāṇaḥ
Accusativeanukarmāṇam anukarmāṇau anukarmaṇaḥ
Instrumentalanukarmaṇā anukarmabhyām anukarmabhiḥ
Dativeanukarmaṇe anukarmabhyām anukarmabhyaḥ
Ablativeanukarmaṇaḥ anukarmabhyām anukarmabhyaḥ
Genitiveanukarmaṇaḥ anukarmaṇoḥ anukarmaṇām
Locativeanukarmaṇi anukarmaṇoḥ anukarmasu

Compound anukarma -

Adverb -anukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria