Declension table of ?anukāmakṛt

Deva

MasculineSingularDualPlural
Nominativeanukāmakṛt anukāmakṛtau anukāmakṛtaḥ
Vocativeanukāmakṛt anukāmakṛtau anukāmakṛtaḥ
Accusativeanukāmakṛtam anukāmakṛtau anukāmakṛtaḥ
Instrumentalanukāmakṛtā anukāmakṛdbhyām anukāmakṛdbhiḥ
Dativeanukāmakṛte anukāmakṛdbhyām anukāmakṛdbhyaḥ
Ablativeanukāmakṛtaḥ anukāmakṛdbhyām anukāmakṛdbhyaḥ
Genitiveanukāmakṛtaḥ anukāmakṛtoḥ anukāmakṛtām
Locativeanukāmakṛti anukāmakṛtoḥ anukāmakṛtsu

Compound anukāmakṛt -

Adverb -anukāmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria