Declension table of ?anukāma

Deva

NeuterSingularDualPlural
Nominativeanukāmam anukāme anukāmāni
Vocativeanukāma anukāme anukāmāni
Accusativeanukāmam anukāme anukāmāni
Instrumentalanukāmena anukāmābhyām anukāmaiḥ
Dativeanukāmāya anukāmābhyām anukāmebhyaḥ
Ablativeanukāmāt anukāmābhyām anukāmebhyaḥ
Genitiveanukāmasya anukāmayoḥ anukāmānām
Locativeanukāme anukāmayoḥ anukāmeṣu

Compound anukāma -

Adverb -anukāmam -anukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria