Declension table of ?anukāṅkṣin

Deva

NeuterSingularDualPlural
Nominativeanukāṅkṣi anukāṅkṣiṇī anukāṅkṣīṇi
Vocativeanukāṅkṣin anukāṅkṣi anukāṅkṣiṇī anukāṅkṣīṇi
Accusativeanukāṅkṣi anukāṅkṣiṇī anukāṅkṣīṇi
Instrumentalanukāṅkṣiṇā anukāṅkṣibhyām anukāṅkṣibhiḥ
Dativeanukāṅkṣiṇe anukāṅkṣibhyām anukāṅkṣibhyaḥ
Ablativeanukāṅkṣiṇaḥ anukāṅkṣibhyām anukāṅkṣibhyaḥ
Genitiveanukāṅkṣiṇaḥ anukāṅkṣiṇoḥ anukāṅkṣiṇām
Locativeanukāṅkṣiṇi anukāṅkṣiṇoḥ anukāṅkṣiṣu

Compound anukāṅkṣi -

Adverb -anukāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria