Declension table of ?anukāṅkṣin

Deva

MasculineSingularDualPlural
Nominativeanukāṅkṣī anukāṅkṣiṇau anukāṅkṣiṇaḥ
Vocativeanukāṅkṣin anukāṅkṣiṇau anukāṅkṣiṇaḥ
Accusativeanukāṅkṣiṇam anukāṅkṣiṇau anukāṅkṣiṇaḥ
Instrumentalanukāṅkṣiṇā anukāṅkṣibhyām anukāṅkṣibhiḥ
Dativeanukāṅkṣiṇe anukāṅkṣibhyām anukāṅkṣibhyaḥ
Ablativeanukāṅkṣiṇaḥ anukāṅkṣibhyām anukāṅkṣibhyaḥ
Genitiveanukāṅkṣiṇaḥ anukāṅkṣiṇoḥ anukāṅkṣiṇām
Locativeanukāṅkṣiṇi anukāṅkṣiṇoḥ anukāṅkṣiṣu

Compound anukāṅkṣi -

Adverb -anukāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria