Declension table of ?anukāṅkṣā

Deva

FeminineSingularDualPlural
Nominativeanukāṅkṣā anukāṅkṣe anukāṅkṣāḥ
Vocativeanukāṅkṣe anukāṅkṣe anukāṅkṣāḥ
Accusativeanukāṅkṣām anukāṅkṣe anukāṅkṣāḥ
Instrumentalanukāṅkṣayā anukāṅkṣābhyām anukāṅkṣābhiḥ
Dativeanukāṅkṣāyai anukāṅkṣābhyām anukāṅkṣābhyaḥ
Ablativeanukāṅkṣāyāḥ anukāṅkṣābhyām anukāṅkṣābhyaḥ
Genitiveanukāṅkṣāyāḥ anukāṅkṣayoḥ anukāṅkṣāṇām
Locativeanukāṅkṣāyām anukāṅkṣayoḥ anukāṅkṣāsu

Adverb -anukāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria