Declension table of ?anukaṇṭhī

Deva

FeminineSingularDualPlural
Nominativeanukaṇṭhī anukaṇṭhyau anukaṇṭhyaḥ
Vocativeanukaṇṭhi anukaṇṭhyau anukaṇṭhyaḥ
Accusativeanukaṇṭhīm anukaṇṭhyau anukaṇṭhīḥ
Instrumentalanukaṇṭhyā anukaṇṭhībhyām anukaṇṭhībhiḥ
Dativeanukaṇṭhyai anukaṇṭhībhyām anukaṇṭhībhyaḥ
Ablativeanukaṇṭhyāḥ anukaṇṭhībhyām anukaṇṭhībhyaḥ
Genitiveanukaṇṭhyāḥ anukaṇṭhyoḥ anukaṇṭhīnām
Locativeanukaṇṭhyām anukaṇṭhyoḥ anukaṇṭhīṣu

Compound anukaṇṭhi - anukaṇṭhī -

Adverb -anukaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria