Declension table of ?anukṣattṛ

Deva

MasculineSingularDualPlural
Nominativeanukṣattā anukṣattārau anukṣattāraḥ
Vocativeanukṣattaḥ anukṣattārau anukṣattāraḥ
Accusativeanukṣattāram anukṣattārau anukṣattṝn
Instrumentalanukṣattrā anukṣattṛbhyām anukṣattṛbhiḥ
Dativeanukṣattre anukṣattṛbhyām anukṣattṛbhyaḥ
Ablativeanukṣattuḥ anukṣattṛbhyām anukṣattṛbhyaḥ
Genitiveanukṣattuḥ anukṣattroḥ anukṣattṝṇām
Locativeanukṣattari anukṣattroḥ anukṣattṛṣu

Compound anukṣattṛ -

Adverb -anukṣattṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria