Declension table of anukṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanukṛṣṭam anukṛṣṭe anukṛṣṭāni
Vocativeanukṛṣṭa anukṛṣṭe anukṛṣṭāni
Accusativeanukṛṣṭam anukṛṣṭe anukṛṣṭāni
Instrumentalanukṛṣṭena anukṛṣṭābhyām anukṛṣṭaiḥ
Dativeanukṛṣṭāya anukṛṣṭābhyām anukṛṣṭebhyaḥ
Ablativeanukṛṣṭāt anukṛṣṭābhyām anukṛṣṭebhyaḥ
Genitiveanukṛṣṭasya anukṛṣṭayoḥ anukṛṣṭānām
Locativeanukṛṣṭe anukṛṣṭayoḥ anukṛṣṭeṣu

Compound anukṛṣṭa -

Adverb -anukṛṣṭam -anukṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria