Declension table of ?anukḷpti

Deva

FeminineSingularDualPlural
Nominativeanukḷptiḥ anukḷptī anukḷptayaḥ
Vocativeanukḷpte anukḷptī anukḷptayaḥ
Accusativeanukḷptim anukḷptī anukḷptīḥ
Instrumentalanukḷptyā anukḷptibhyām anukḷptibhiḥ
Dativeanukḷptyai anukḷptaye anukḷptibhyām anukḷptibhyaḥ
Ablativeanukḷptyāḥ anukḷpteḥ anukḷptibhyām anukḷptibhyaḥ
Genitiveanukḷptyāḥ anukḷpteḥ anukḷptyoḥ anukḷptīnām
Locativeanukḷptyām anukḷptau anukḷptyoḥ anukḷptiṣu

Compound anukḷpti -

Adverb -anukḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria