Declension table of ?anujñapti

Deva

FeminineSingularDualPlural
Nominativeanujñaptiḥ anujñaptī anujñaptayaḥ
Vocativeanujñapte anujñaptī anujñaptayaḥ
Accusativeanujñaptim anujñaptī anujñaptīḥ
Instrumentalanujñaptyā anujñaptibhyām anujñaptibhiḥ
Dativeanujñaptyai anujñaptaye anujñaptibhyām anujñaptibhyaḥ
Ablativeanujñaptyāḥ anujñapteḥ anujñaptibhyām anujñaptibhyaḥ
Genitiveanujñaptyāḥ anujñapteḥ anujñaptyoḥ anujñaptīnām
Locativeanujñaptyām anujñaptau anujñaptyoḥ anujñaptiṣu

Compound anujñapti -

Adverb -anujñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria