Declension table of ?anujñaiṣaṇā

Deva

FeminineSingularDualPlural
Nominativeanujñaiṣaṇā anujñaiṣaṇe anujñaiṣaṇāḥ
Vocativeanujñaiṣaṇe anujñaiṣaṇe anujñaiṣaṇāḥ
Accusativeanujñaiṣaṇām anujñaiṣaṇe anujñaiṣaṇāḥ
Instrumentalanujñaiṣaṇayā anujñaiṣaṇābhyām anujñaiṣaṇābhiḥ
Dativeanujñaiṣaṇāyai anujñaiṣaṇābhyām anujñaiṣaṇābhyaḥ
Ablativeanujñaiṣaṇāyāḥ anujñaiṣaṇābhyām anujñaiṣaṇābhyaḥ
Genitiveanujñaiṣaṇāyāḥ anujñaiṣaṇayoḥ anujñaiṣaṇānām
Locativeanujñaiṣaṇāyām anujñaiṣaṇayoḥ anujñaiṣaṇāsu

Adverb -anujñaiṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria