Declension table of ?anujñāpya

Deva

NeuterSingularDualPlural
Nominativeanujñāpyam anujñāpye anujñāpyāni
Vocativeanujñāpya anujñāpye anujñāpyāni
Accusativeanujñāpyam anujñāpye anujñāpyāni
Instrumentalanujñāpyena anujñāpyābhyām anujñāpyaiḥ
Dativeanujñāpyāya anujñāpyābhyām anujñāpyebhyaḥ
Ablativeanujñāpyāt anujñāpyābhyām anujñāpyebhyaḥ
Genitiveanujñāpyasya anujñāpyayoḥ anujñāpyānām
Locativeanujñāpye anujñāpyayoḥ anujñāpyeṣu

Compound anujñāpya -

Adverb -anujñāpyam -anujñāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria