Declension table of ?anujñāpana

Deva

NeuterSingularDualPlural
Nominativeanujñāpanam anujñāpane anujñāpanāni
Vocativeanujñāpana anujñāpane anujñāpanāni
Accusativeanujñāpanam anujñāpane anujñāpanāni
Instrumentalanujñāpanena anujñāpanābhyām anujñāpanaiḥ
Dativeanujñāpanāya anujñāpanābhyām anujñāpanebhyaḥ
Ablativeanujñāpanāt anujñāpanābhyām anujñāpanebhyaḥ
Genitiveanujñāpanasya anujñāpanayoḥ anujñāpanānām
Locativeanujñāpane anujñāpanayoḥ anujñāpaneṣu

Compound anujñāpana -

Adverb -anujñāpanam -anujñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria