Declension table of ?anujñākṣepa

Deva

MasculineSingularDualPlural
Nominativeanujñākṣepaḥ anujñākṣepau anujñākṣepāḥ
Vocativeanujñākṣepa anujñākṣepau anujñākṣepāḥ
Accusativeanujñākṣepam anujñākṣepau anujñākṣepān
Instrumentalanujñākṣepeṇa anujñākṣepābhyām anujñākṣepaiḥ anujñākṣepebhiḥ
Dativeanujñākṣepāya anujñākṣepābhyām anujñākṣepebhyaḥ
Ablativeanujñākṣepāt anujñākṣepābhyām anujñākṣepebhyaḥ
Genitiveanujñākṣepasya anujñākṣepayoḥ anujñākṣepāṇām
Locativeanujñākṣepe anujñākṣepayoḥ anujñākṣepeṣu

Compound anujñākṣepa -

Adverb -anujñākṣepam -anujñākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria