Declension table of ?anujjhitā

Deva

FeminineSingularDualPlural
Nominativeanujjhitā anujjhite anujjhitāḥ
Vocativeanujjhite anujjhite anujjhitāḥ
Accusativeanujjhitām anujjhite anujjhitāḥ
Instrumentalanujjhitayā anujjhitābhyām anujjhitābhiḥ
Dativeanujjhitāyai anujjhitābhyām anujjhitābhyaḥ
Ablativeanujjhitāyāḥ anujjhitābhyām anujjhitābhyaḥ
Genitiveanujjhitāyāḥ anujjhitayoḥ anujjhitānām
Locativeanujjhitāyām anujjhitayoḥ anujjhitāsu

Adverb -anujjhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria