Declension table of ?anujanman

Deva

MasculineSingularDualPlural
Nominativeanujanmā anujanmānau anujanmānaḥ
Vocativeanujanman anujanmānau anujanmānaḥ
Accusativeanujanmānam anujanmānau anujanmanaḥ
Instrumentalanujanmanā anujanmabhyām anujanmabhiḥ
Dativeanujanmane anujanmabhyām anujanmabhyaḥ
Ablativeanujanmanaḥ anujanmabhyām anujanmabhyaḥ
Genitiveanujanmanaḥ anujanmanoḥ anujanmanām
Locativeanujanmani anujanmanoḥ anujanmasu

Compound anujanma -

Adverb -anujanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria