Declension table of ?anugrahitā

Deva

FeminineSingularDualPlural
Nominativeanugrahitā anugrahite anugrahitāḥ
Vocativeanugrahite anugrahite anugrahitāḥ
Accusativeanugrahitām anugrahite anugrahitāḥ
Instrumentalanugrahitayā anugrahitābhyām anugrahitābhiḥ
Dativeanugrahitāyai anugrahitābhyām anugrahitābhyaḥ
Ablativeanugrahitāyāḥ anugrahitābhyām anugrahitābhyaḥ
Genitiveanugrahitāyāḥ anugrahitayoḥ anugrahitānām
Locativeanugrahitāyām anugrahitayoḥ anugrahitāsu

Adverb -anugrahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria