Declension table of ?anugrahita

Deva

NeuterSingularDualPlural
Nominativeanugrahitam anugrahite anugrahitāni
Vocativeanugrahita anugrahite anugrahitāni
Accusativeanugrahitam anugrahite anugrahitāni
Instrumentalanugrahitena anugrahitābhyām anugrahitaiḥ
Dativeanugrahitāya anugrahitābhyām anugrahitebhyaḥ
Ablativeanugrahitāt anugrahitābhyām anugrahitebhyaḥ
Genitiveanugrahitasya anugrahitayoḥ anugrahitānām
Locativeanugrahite anugrahitayoḥ anugrahiteṣu

Compound anugrahita -

Adverb -anugrahitam -anugrahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria