Declension table of ?anugrahin

Deva

MasculineSingularDualPlural
Nominativeanugrahī anugrahiṇau anugrahiṇaḥ
Vocativeanugrahin anugrahiṇau anugrahiṇaḥ
Accusativeanugrahiṇam anugrahiṇau anugrahiṇaḥ
Instrumentalanugrahiṇā anugrahibhyām anugrahibhiḥ
Dativeanugrahiṇe anugrahibhyām anugrahibhyaḥ
Ablativeanugrahiṇaḥ anugrahibhyām anugrahibhyaḥ
Genitiveanugrahiṇaḥ anugrahiṇoḥ anugrahiṇām
Locativeanugrahiṇi anugrahiṇoḥ anugrahiṣu

Compound anugrahi -

Adverb -anugrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria