Declension table of ?anugrahītṛ

Deva

MasculineSingularDualPlural
Nominativeanugrahītā anugrahītārau anugrahītāraḥ
Vocativeanugrahītaḥ anugrahītārau anugrahītāraḥ
Accusativeanugrahītāram anugrahītārau anugrahītṝn
Instrumentalanugrahītrā anugrahītṛbhyām anugrahītṛbhiḥ
Dativeanugrahītre anugrahītṛbhyām anugrahītṛbhyaḥ
Ablativeanugrahītuḥ anugrahītṛbhyām anugrahītṛbhyaḥ
Genitiveanugrahītuḥ anugrahītroḥ anugrahītṝṇām
Locativeanugrahītari anugrahītroḥ anugrahītṛṣu

Compound anugrahītṛ -

Adverb -anugrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria