Declension table of ?anugrahakātara

Deva

NeuterSingularDualPlural
Nominativeanugrahakātaram anugrahakātare anugrahakātarāṇi
Vocativeanugrahakātara anugrahakātare anugrahakātarāṇi
Accusativeanugrahakātaram anugrahakātare anugrahakātarāṇi
Instrumentalanugrahakātareṇa anugrahakātarābhyām anugrahakātaraiḥ
Dativeanugrahakātarāya anugrahakātarābhyām anugrahakātarebhyaḥ
Ablativeanugrahakātarāt anugrahakātarābhyām anugrahakātarebhyaḥ
Genitiveanugrahakātarasya anugrahakātarayoḥ anugrahakātarāṇām
Locativeanugrahakātare anugrahakātarayoḥ anugrahakātareṣu

Compound anugrahakātara -

Adverb -anugrahakātaram -anugrahakātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria