Declension table of ?anugrāsaka

Deva

MasculineSingularDualPlural
Nominativeanugrāsakaḥ anugrāsakau anugrāsakāḥ
Vocativeanugrāsaka anugrāsakau anugrāsakāḥ
Accusativeanugrāsakam anugrāsakau anugrāsakān
Instrumentalanugrāsakena anugrāsakābhyām anugrāsakaiḥ anugrāsakebhiḥ
Dativeanugrāsakāya anugrāsakābhyām anugrāsakebhyaḥ
Ablativeanugrāsakāt anugrāsakābhyām anugrāsakebhyaḥ
Genitiveanugrāsakasya anugrāsakayoḥ anugrāsakānām
Locativeanugrāsake anugrāsakayoḥ anugrāsakeṣu

Compound anugrāsaka -

Adverb -anugrāsakam -anugrāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria