Declension table of ?anugrāhya

Deva

NeuterSingularDualPlural
Nominativeanugrāhyam anugrāhye anugrāhyāṇi
Vocativeanugrāhya anugrāhye anugrāhyāṇi
Accusativeanugrāhyam anugrāhye anugrāhyāṇi
Instrumentalanugrāhyeṇa anugrāhyābhyām anugrāhyaiḥ
Dativeanugrāhyāya anugrāhyābhyām anugrāhyebhyaḥ
Ablativeanugrāhyāt anugrāhyābhyām anugrāhyebhyaḥ
Genitiveanugrāhyasya anugrāhyayoḥ anugrāhyāṇām
Locativeanugrāhye anugrāhyayoḥ anugrāhyeṣu

Compound anugrāhya -

Adverb -anugrāhyam -anugrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria