Declension table of ?anugrāhya

Deva

MasculineSingularDualPlural
Nominativeanugrāhyaḥ anugrāhyau anugrāhyāḥ
Vocativeanugrāhya anugrāhyau anugrāhyāḥ
Accusativeanugrāhyam anugrāhyau anugrāhyān
Instrumentalanugrāhyeṇa anugrāhyābhyām anugrāhyaiḥ anugrāhyebhiḥ
Dativeanugrāhyāya anugrāhyābhyām anugrāhyebhyaḥ
Ablativeanugrāhyāt anugrāhyābhyām anugrāhyebhyaḥ
Genitiveanugrāhyasya anugrāhyayoḥ anugrāhyāṇām
Locativeanugrāhye anugrāhyayoḥ anugrāhyeṣu

Compound anugrāhya -

Adverb -anugrāhyam -anugrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria