Declension table of ?anugrāhin

Deva

NeuterSingularDualPlural
Nominativeanugrāhi anugrāhiṇī anugrāhīṇi
Vocativeanugrāhin anugrāhi anugrāhiṇī anugrāhīṇi
Accusativeanugrāhi anugrāhiṇī anugrāhīṇi
Instrumentalanugrāhiṇā anugrāhibhyām anugrāhibhiḥ
Dativeanugrāhiṇe anugrāhibhyām anugrāhibhyaḥ
Ablativeanugrāhiṇaḥ anugrāhibhyām anugrāhibhyaḥ
Genitiveanugrāhiṇaḥ anugrāhiṇoḥ anugrāhiṇām
Locativeanugrāhiṇi anugrāhiṇoḥ anugrāhiṣu

Compound anugrāhi -

Adverb -anugrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria