Declension table of ?anugrāhin

Deva

MasculineSingularDualPlural
Nominativeanugrāhī anugrāhiṇau anugrāhiṇaḥ
Vocativeanugrāhin anugrāhiṇau anugrāhiṇaḥ
Accusativeanugrāhiṇam anugrāhiṇau anugrāhiṇaḥ
Instrumentalanugrāhiṇā anugrāhibhyām anugrāhibhiḥ
Dativeanugrāhiṇe anugrāhibhyām anugrāhibhyaḥ
Ablativeanugrāhiṇaḥ anugrāhibhyām anugrāhibhyaḥ
Genitiveanugrāhiṇaḥ anugrāhiṇoḥ anugrāhiṇām
Locativeanugrāhiṇi anugrāhiṇoḥ anugrāhiṣu

Compound anugrāhi -

Adverb -anugrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria