Declension table of ?anugrāhikā

Deva

FeminineSingularDualPlural
Nominativeanugrāhikā anugrāhike anugrāhikāḥ
Vocativeanugrāhike anugrāhike anugrāhikāḥ
Accusativeanugrāhikām anugrāhike anugrāhikāḥ
Instrumentalanugrāhikayā anugrāhikābhyām anugrāhikābhiḥ
Dativeanugrāhikāyai anugrāhikābhyām anugrāhikābhyaḥ
Ablativeanugrāhikāyāḥ anugrāhikābhyām anugrāhikābhyaḥ
Genitiveanugrāhikāyāḥ anugrāhikayoḥ anugrāhikāṇām
Locativeanugrāhikāyām anugrāhikayoḥ anugrāhikāsu

Adverb -anugrāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria