Declension table of ?anugrāhaka

Deva

NeuterSingularDualPlural
Nominativeanugrāhakam anugrāhake anugrāhakāṇi
Vocativeanugrāhaka anugrāhake anugrāhakāṇi
Accusativeanugrāhakam anugrāhake anugrāhakāṇi
Instrumentalanugrāhakeṇa anugrāhakābhyām anugrāhakaiḥ
Dativeanugrāhakāya anugrāhakābhyām anugrāhakebhyaḥ
Ablativeanugrāhakāt anugrāhakābhyām anugrāhakebhyaḥ
Genitiveanugrāhakasya anugrāhakayoḥ anugrāhakāṇām
Locativeanugrāhake anugrāhakayoḥ anugrāhakeṣu

Compound anugrāhaka -

Adverb -anugrāhakam -anugrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria