Declension table of ?anugatārtha

Deva

NeuterSingularDualPlural
Nominativeanugatārtham anugatārthe anugatārthāni
Vocativeanugatārtha anugatārthe anugatārthāni
Accusativeanugatārtham anugatārthe anugatārthāni
Instrumentalanugatārthena anugatārthābhyām anugatārthaiḥ
Dativeanugatārthāya anugatārthābhyām anugatārthebhyaḥ
Ablativeanugatārthāt anugatārthābhyām anugatārthebhyaḥ
Genitiveanugatārthasya anugatārthayoḥ anugatārthānām
Locativeanugatārthe anugatārthayoḥ anugatārtheṣu

Compound anugatārtha -

Adverb -anugatārtham -anugatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria