Declension table of ?anugatārtha

Deva

MasculineSingularDualPlural
Nominativeanugatārthaḥ anugatārthau anugatārthāḥ
Vocativeanugatārtha anugatārthau anugatārthāḥ
Accusativeanugatārtham anugatārthau anugatārthān
Instrumentalanugatārthena anugatārthābhyām anugatārthaiḥ anugatārthebhiḥ
Dativeanugatārthāya anugatārthābhyām anugatārthebhyaḥ
Ablativeanugatārthāt anugatārthābhyām anugatārthebhyaḥ
Genitiveanugatārthasya anugatārthayoḥ anugatārthānām
Locativeanugatārthe anugatārthayoḥ anugatārtheṣu

Compound anugatārtha -

Adverb -anugatārtham -anugatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria