Declension table of ?anugāyas

Deva

NeuterSingularDualPlural
Nominativeanugāyaḥ anugāyasī anugāyāṃsi
Vocativeanugāyaḥ anugāyasī anugāyāṃsi
Accusativeanugāyaḥ anugāyasī anugāyāṃsi
Instrumentalanugāyasā anugāyobhyām anugāyobhiḥ
Dativeanugāyase anugāyobhyām anugāyobhyaḥ
Ablativeanugāyasaḥ anugāyobhyām anugāyobhyaḥ
Genitiveanugāyasaḥ anugāyasoḥ anugāyasām
Locativeanugāyasi anugāyasoḥ anugāyaḥsu

Compound anugāyas -

Adverb -anugāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria