Declension table of ?anugāḍha

Deva

NeuterSingularDualPlural
Nominativeanugāḍham anugāḍhe anugāḍhāni
Vocativeanugāḍha anugāḍhe anugāḍhāni
Accusativeanugāḍham anugāḍhe anugāḍhāni
Instrumentalanugāḍhena anugāḍhābhyām anugāḍhaiḥ
Dativeanugāḍhāya anugāḍhābhyām anugāḍhebhyaḥ
Ablativeanugāḍhāt anugāḍhābhyām anugāḍhebhyaḥ
Genitiveanugāḍhasya anugāḍhayoḥ anugāḍhānām
Locativeanugāḍhe anugāḍhayoḥ anugāḍheṣu

Compound anugāḍha -

Adverb -anugāḍham -anugāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria