Declension table of ?anugaṇita

Deva

MasculineSingularDualPlural
Nominativeanugaṇitaḥ anugaṇitau anugaṇitāḥ
Vocativeanugaṇita anugaṇitau anugaṇitāḥ
Accusativeanugaṇitam anugaṇitau anugaṇitān
Instrumentalanugaṇitena anugaṇitābhyām anugaṇitaiḥ anugaṇitebhiḥ
Dativeanugaṇitāya anugaṇitābhyām anugaṇitebhyaḥ
Ablativeanugaṇitāt anugaṇitābhyām anugaṇitebhyaḥ
Genitiveanugaṇitasya anugaṇitayoḥ anugaṇitānām
Locativeanugaṇite anugaṇitayoḥ anugaṇiteṣu

Compound anugaṇita -

Adverb -anugaṇitam -anugaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria