Declension table of ?anudyatā

Deva

FeminineSingularDualPlural
Nominativeanudyatā anudyate anudyatāḥ
Vocativeanudyate anudyate anudyatāḥ
Accusativeanudyatām anudyate anudyatāḥ
Instrumentalanudyatayā anudyatābhyām anudyatābhiḥ
Dativeanudyatāyai anudyatābhyām anudyatābhyaḥ
Ablativeanudyatāyāḥ anudyatābhyām anudyatābhyaḥ
Genitiveanudyatāyāḥ anudyatayoḥ anudyatānām
Locativeanudyatāyām anudyatayoḥ anudyatāsu

Adverb -anudyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria