Declension table of ?anudyata

Deva

MasculineSingularDualPlural
Nominativeanudyataḥ anudyatau anudyatāḥ
Vocativeanudyata anudyatau anudyatāḥ
Accusativeanudyatam anudyatau anudyatān
Instrumentalanudyatena anudyatābhyām anudyataiḥ anudyatebhiḥ
Dativeanudyatāya anudyatābhyām anudyatebhyaḥ
Ablativeanudyatāt anudyatābhyām anudyatebhyaḥ
Genitiveanudyatasya anudyatayoḥ anudyatānām
Locativeanudyate anudyatayoḥ anudyateṣu

Compound anudyata -

Adverb -anudyatam -anudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria