Declension table of ?anudyamāna

Deva

NeuterSingularDualPlural
Nominativeanudyamānam anudyamāne anudyamānāni
Vocativeanudyamāna anudyamāne anudyamānāni
Accusativeanudyamānam anudyamāne anudyamānāni
Instrumentalanudyamānena anudyamānābhyām anudyamānaiḥ
Dativeanudyamānāya anudyamānābhyām anudyamānebhyaḥ
Ablativeanudyamānāt anudyamānābhyām anudyamānebhyaḥ
Genitiveanudyamānasya anudyamānayoḥ anudyamānānām
Locativeanudyamāne anudyamānayoḥ anudyamāneṣu

Compound anudyamāna -

Adverb -anudyamānam -anudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria