Declension table of ?anudya

Deva

NeuterSingularDualPlural
Nominativeanudyam anudye anudyāni
Vocativeanudya anudye anudyāni
Accusativeanudyam anudye anudyāni
Instrumentalanudyena anudyābhyām anudyaiḥ
Dativeanudyāya anudyābhyām anudyebhyaḥ
Ablativeanudyāt anudyābhyām anudyebhyaḥ
Genitiveanudyasya anudyayoḥ anudyānām
Locativeanudye anudyayoḥ anudyeṣu

Compound anudya -

Adverb -anudyam -anudyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria