Declension table of ?anudvīpa

Deva

MasculineSingularDualPlural
Nominativeanudvīpaḥ anudvīpau anudvīpāḥ
Vocativeanudvīpa anudvīpau anudvīpāḥ
Accusativeanudvīpam anudvīpau anudvīpān
Instrumentalanudvīpena anudvīpābhyām anudvīpaiḥ anudvīpebhiḥ
Dativeanudvīpāya anudvīpābhyām anudvīpebhyaḥ
Ablativeanudvīpāt anudvīpābhyām anudvīpebhyaḥ
Genitiveanudvīpasya anudvīpayoḥ anudvīpānām
Locativeanudvīpe anudvīpayoḥ anudvīpeṣu

Compound anudvīpa -

Adverb -anudvīpam -anudvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria