Declension table of anudvigna

Deva

MasculineSingularDualPlural
Nominativeanudvignaḥ anudvignau anudvignāḥ
Vocativeanudvigna anudvignau anudvignāḥ
Accusativeanudvignam anudvignau anudvignān
Instrumentalanudvignena anudvignābhyām anudvignaiḥ anudvignebhiḥ
Dativeanudvignāya anudvignābhyām anudvignebhyaḥ
Ablativeanudvignāt anudvignābhyām anudvignebhyaḥ
Genitiveanudvignasya anudvignayoḥ anudvignānām
Locativeanudvigne anudvignayoḥ anudvigneṣu

Compound anudvigna -

Adverb -anudvignam -anudvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria