Declension table of ?anudvejayatā

Deva

FeminineSingularDualPlural
Nominativeanudvejayatā anudvejayate anudvejayatāḥ
Vocativeanudvejayate anudvejayate anudvejayatāḥ
Accusativeanudvejayatām anudvejayate anudvejayatāḥ
Instrumentalanudvejayatayā anudvejayatābhyām anudvejayatābhiḥ
Dativeanudvejayatāyai anudvejayatābhyām anudvejayatābhyaḥ
Ablativeanudvejayatāyāḥ anudvejayatābhyām anudvejayatābhyaḥ
Genitiveanudvejayatāyāḥ anudvejayatayoḥ anudvejayatānām
Locativeanudvejayatāyām anudvejayatayoḥ anudvejayatāsu

Adverb -anudvejayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria