Declension table of ?anudvejayat

Deva

MasculineSingularDualPlural
Nominativeanudvejayan anudvejayantau anudvejayantaḥ
Vocativeanudvejayan anudvejayantau anudvejayantaḥ
Accusativeanudvejayantam anudvejayantau anudvejayataḥ
Instrumentalanudvejayatā anudvejayadbhyām anudvejayadbhiḥ
Dativeanudvejayate anudvejayadbhyām anudvejayadbhyaḥ
Ablativeanudvejayataḥ anudvejayadbhyām anudvejayadbhyaḥ
Genitiveanudvejayataḥ anudvejayatoḥ anudvejayatām
Locativeanudvejayati anudvejayatoḥ anudvejayatsu

Compound anudvejayat -

Adverb -anudvejayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria