Declension table of ?anudvegakarā

Deva

FeminineSingularDualPlural
Nominativeanudvegakarā anudvegakare anudvegakarāḥ
Vocativeanudvegakare anudvegakare anudvegakarāḥ
Accusativeanudvegakarām anudvegakare anudvegakarāḥ
Instrumentalanudvegakarayā anudvegakarābhyām anudvegakarābhiḥ
Dativeanudvegakarāyai anudvegakarābhyām anudvegakarābhyaḥ
Ablativeanudvegakarāyāḥ anudvegakarābhyām anudvegakarābhyaḥ
Genitiveanudvegakarāyāḥ anudvegakarayoḥ anudvegakarāṇām
Locativeanudvegakarāyām anudvegakarayoḥ anudvegakarāsu

Adverb -anudvegakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria