Declension table of ?anudvegā

Deva

FeminineSingularDualPlural
Nominativeanudvegā anudvege anudvegāḥ
Vocativeanudvege anudvege anudvegāḥ
Accusativeanudvegām anudvege anudvegāḥ
Instrumentalanudvegayā anudvegābhyām anudvegābhiḥ
Dativeanudvegāyai anudvegābhyām anudvegābhyaḥ
Ablativeanudvegāyāḥ anudvegābhyām anudvegābhyaḥ
Genitiveanudvegāyāḥ anudvegayoḥ anudvegānām
Locativeanudvegāyām anudvegayoḥ anudvegāsu

Adverb -anudvegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria