Declension table of anudvega

Deva

MasculineSingularDualPlural
Nominativeanudvegaḥ anudvegau anudvegāḥ
Vocativeanudvega anudvegau anudvegāḥ
Accusativeanudvegam anudvegau anudvegān
Instrumentalanudvegena anudvegābhyām anudvegaiḥ anudvegebhiḥ
Dativeanudvegāya anudvegābhyām anudvegebhyaḥ
Ablativeanudvegāt anudvegābhyām anudvegebhyaḥ
Genitiveanudvegasya anudvegayoḥ anudvegānām
Locativeanudvege anudvegayoḥ anudvegeṣu

Compound anudvega -

Adverb -anudvegam -anudvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria